The words from teacher to the student at the end of the course of study

॥ शीक्षावल्ली तैत्तिरीयोपनिषदि ॥

शासन  Discipline
 तैत्तिरीय उपनिषद् ।  Taittiriya Upanishad.
 
 वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति ।  Having taught the Veda,
the Teacher instructs the Pupil.
 
 सत्यं वद ।  Speak the Truth.
 धर्मं चर ।  Practise Virtue.
 स्वाध्यायान्मा प्रमदः ।  Do not neglect your daily Study.
 आचार्याय प्रियं धनमाहृत्य  Offer to the Teacher whatever pleases him,
 प्रजातन्तुं मा व्यवच्छेत्सीः ।  Do not cut off the line of progeny.
 सत्यान्न प्रमदितव्यम् ।  Do not neglect Truth.
 धर्मान्न प्रमदितव्यम् ।  Do not neglect Virtue.
 कुशलान्न प्रमदितव्यम् ।  Do not neglect Welfare.
 भूत्यै न प्रमदितव्यम् ।  Do not neglect Prosperity.
 स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥  Do not neglect Study and Teaching . I:11:i
 
 देवपितृकार्याभ्यां न प्रमदितव्यम् ।  Do not neglect your duty to the Gods and the Ancestors.
 मातृदेवो भव ।  Regard the Mother as your God.
 पितृदेवो भव ।  Regard the Father as your God.
 आचार्यदेवो भव ।  Regard the Teacher as your God.
 अतिथिदेवो भव ।  Regard the Guest as your God.
 यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।  Whatever deeds are blameless, they are to be practised,
 नो इतराणि ।  not others.
 यान्यस्माक सुचरितानि ।  Whatever good practices are among us
 तानि त्वयोपास्यानि । नो इतराणि ॥ २॥  are to be adopted by you, not others . I:11:I
 
 ये के चारुमच्छ्रेया सो ब्राह्मणाः ।  Whatever Brahmins there are superior to us,
 तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् ।  should be honoured by you by offering a seat.
 श्रद्धया देयम् ।  Give with Faith,
 अश्रद्धयाऽदेयम् ।  Give not without Faith;
 श्रिया देयम् ।  Give in Plenty,
 ह्रिया देयम् ।  Give with Modesty,
 भिया देयम् ।  Give with Awe,
 संविदा देयम् ।  Give with Sympathy.
 अथ यदि ते कर्मविचिकित्सा वा  Then if there is any doubt regarding any Deeds,
 वृत्तविचिकित्सा वा स्यात् ॥ ३॥  or doubt concerning Conduct,
 
 ये तत्र ब्राह्मणाः संमर्शिनः ।  As the Brahmins who are competent to judge,
 युक्ता आयुक्ताः ।  adept in Duty, not led by others,
 अलूक्षा धर्मकामाः स्युः ।  not harsh, not led by passion,
 यथा ते तत्र वर्तेरन् ।  in the manner they would behave
 तथा तत्र वर्तेथाः ।  thus should you behave . I:11:Ii
 
 अथाभ्याख्यातेषु ।  Then as to the persons accused of guilt
 ये तत्र ब्राह्मणाः संमर्शिनः ।  like the Brahmins who are adept at deliberation
 युक्ता आयुक्ताः ।  who are competent to judge, not directed by others
 अलूक्षा धर्मकामाः स्युः ।  not harsh, not moved by passion,
 यथा ते तेषु वर्तेरन् ।  as they would behave in such cases
 तथा तेषु वर्तेथाः ।  thus should you behave.
 
 एष आदेशः ।  This is the Command.
 एष उपदेशः ।  This is the Teaching.
 एषा वेदोपनिषत् ।  This is the secret Doctrine of the Veda.
 एतदनुशासनम् ।  This is the Instruction.
 एवमुपासितव्यम् ।  Thus should one worship.
 एवमु चैतदुपास्यम् ॥ ४॥  Thus indeed should one worship . I:11:iv


॥ इति तैत्तिरीयोपनिषदि शीक्षावल्लीनामप्रथमोध्याये एकादशोऽनुवाकः ॥

Comments

Popular posts from this blog

Phrases of Benediction or Blessing in Sanskrit; From Kaldiasa

Nine gems of the Sundarakanda: Praise to Hanuman when he slays Simhika the demon who emerges from the sea to stop him.

Nine gems of Sundarakanda: Hanuman's emerges from his despair in not finding Sita